Franklin

Rāmānandalaharī, [18--].

Author/Creator:
Upaniṣadbrahmayogi.
Publication:
[18--].
Format/Description:
Manuscript
1 item (10 leaves) : paper ; 11 x 32 cm
Contained In:
Collection of Indic Manuscripts. Item 2508
Status/Location:
Loading...

Get It

Details

Other Title:
Samodayastotra
Rāmastavarāja
Rāmāparādhastotra
Vijñaptistotra
Subjects:
Hindu chants.
Rāma (Hindu deity).
Form/Genre:
Manuscripts, Sanskrit.
Manuscripts.
Language:
In Sanskrit (Devanāgarī).
Notes:
This manuscript contains several texts composed by Svāmin Rāmabrahmānanda Sarasvatī, the pupil of Svayaṁprakāśānanda Sarasvatī (see colophon, f. 7r): Rāmānandalaharī (ff. 1r-7r, in nine sections [taraṅga]), Samodayastotra (ff. 7r-7v), Rāmastavarāja (ff. 8r-8v), Rāmāparādhastotra (ff. 9r-9v), and Vijñaptistotra (ff. 9v-10r).
Title Rāmānandalaharī from sectional colophons and final colophons, ff. 1-7r; other texts' titles from their respective final colophons.
Written 18-20 lines per leaf.
Good condition. Mistakes crossed through or blotched out with black, or indicated with vertical stroke over syllable in question. Marginal corrections.
Rāmānandalaharī begins, f. 1r: śrīrāmo jayati śubhārthī yo rāma praṇamati padābje tava janas tad aṁgulyāgrotthāmalanakharucāṁ paṁktir aruṇā lalāṭe tasyādau sumaṇiśubhike[-]ollasati yā nibaddhā tatsidhyai mama diśatu seṣṭārtham akhilam 1
Colophon, f. 7r: iti matparamahaṁsaparivrājakācāryavaryaśrīmatsvayaṁprakāśānaṁdapūjyapādaśiṣyaśrīmadrāmabrahmānaṁdasarasvatisvāmiviracitāyāṁ śrīrāmānaṁdalaharyāṁ navamas taraṁgaḥ 1 samāpteyaṁ rāmānandalaharī śrīrāmacaṁdrārpaṇam astu
Samodayastotra begins, f. 7r: [ā]dāv aṁte yan na hi tat syān na kadācin niścityaiva tādṛśadehādyabhimānaṁ[--]mu[ktā?]bādhyaṁ kālaviśeṣair jana te taṁ rāmaṁ svāṁte bhāvaya santaṁ bhagavantam 1
Colophon, f. 7v: iti śrīmatparamahaṁsaparivrājakācāryavaryaśrīmatsvayaṁprakāśānaṁdapūjyapādaśiṣyaśrīmadrāmabrahmānaṁdasarasvatisvāmiviracitaṁ śamodayaṁ stotraṁ sampūrṇam śrīrāma
Rāmastavarāja begins, f. 8r: śrīrāmo jayati śāmāya rāmāya raviprabhāya rākeṁduvaktrāya ramādhavāya rājādhirājāya ragha[tra?]māya ravīṁdranetrāya namaḥ parasmai 1
Colophon, f. 8v: iti śrīmadrāmabrahmānaṁdasarasvatisvāmiviracitaṁ rāmastavarājaṁ saṁpūrṇam
Rāmāparādhastotra begins, f. 9r: śrīrāmo jayati nāhaṁ śāstram anaṁtam īśa paṭhitum śaktaś ca vedyaṁ bahu svalpaṁ cāyur anantavighnanivahīs[?] tatrāpi mauḍhyaṁ bahu yat kiṁcit paṭhitaṁ tu rāghava guror no sevayācāryatām evechāmi na śiṣyatām kvacit api vrātyaṁ tataḥ pāhi mām 1
Colophon, f. 9v: iti srīmadrāmabrahmānaṁdasarasvatīsvāmiviracitaṁ śrīrāmāparādhastotra saṁpūrṇaṁ
Vijñaptistotra begins, f. 9v: saulabhyaṁ cayaratnam īśa sahaja tvayy eva tanmūlakaṣṭa kin no rāma samastasadguṇacayā satyaiva te kāraṇe kāryaṁ kin na tatra kān api guṇān uccāryamukto khilaḥ sindhor nīram aśeṣataḥ pibati kiṁ tṛptyai pipāsurnarāḥ 1
Colophon, f. 10r: iti śrīmadrāmabrahmānaṁdasarasvativiracitaṁ vijñaptistotraṁ sapūrṇam śrīrāmārpaṇam
Cited in:
Listed in H.I. Poleman, Census of Indic Manuscripts in the United States and Canada (New Haven, Conn.: American Oriental Society, 1938), Poleman 1734, 1735, 4064, 4382, (UP 2508).
Cited as:
UPenn Ms. Coll. 390, Item 2508
OCLC:
402597343