Franklin

iti prathamā aṣṭaka prārambhaḥ, 1702-1705.

Publication:
1702-1705.
Format/Description:
Manuscript
1 item (897 leaves) : paper ; 22.6 x 8.6 cm
Contained In:
Collection of Indic Manuscripts. Item 1
Status/Location:
Loading...

Get It

Details

Standardized Title:
Vedas. R̥gveda
Form/Genre:
Manuscripts, Sanskrit.
Manuscripts.
Language:
In Sanskrit (Devanāgari).
Notes:
Written 7 lines per leaf. Encased with two wooden covers, accented in red, part of final colophon in red. Some corrections in aṣṭaka 7 in yellow. Aṣṭaka 8 is in a different hand than aṣṭakas 1-7.
Aṣṭaka 1 Colophon: Samvat 1759, śāke 1624. Nandanābde. Phālguna śuddha 6 ṣaṣṭī gurau bharaṅyām aindrayoge ātaḥ samaye likhitam idam gaṅapatyaḥ upanāmaka dyotiḥ [vivvad] durgābhatena svārtham paramārtham ca Bāndhava deśe riām grāme sampādita iyam samrāma hi tā prathama aṣṭakasya pustakam. śubham bhūyāt. Śri Veda Vyāsa ārdhana śri kṛṣnārdhanam astu. Samvat 1762 Samaye Kārtika []1611 kastuyepi nāmakavi nāyakena savritam.
Aṣṭaka 2 Colophon: iti dvitiya aṣṭake aṣṭam adhyāyaḥ. Śri Krsnaārpanamastu. Śubha samvat 1760, śake 1624 gurumāne vijayābde caitra śuddha saptamyām manda vāsare mṛga nakśatre sāmyādne likhitam idam ganapatya upanāmaka dyotiḥ [vivvad] durgābhatena svārtham paramartham ca. Bandhavadeśe rivām grāme godhūma kśetramadhye sampādita iyam samhitā dvitīya aṣṭakasya pustakam. śubham bhūyāt. Samvat 1762 samaye kārtika [] 7 kasturi upanāma kavi nāyakena svaritam.
Aṣṭaka 3 ends without colophon.
Aṣṭaka 4 Colophon: Samvat 1760 śāke 1624 gurumane vijayābde adhīka dvitiya śravaṇa kṛṣnāmāvāsyarvau bāndhava deśe rivām grāme likhitam idam gaṇapati upanāmaka dyoti [vivvad] durgābhatena samhitā caturtha aṣṭakasya pustakam svārtham paramārtham ca. śubhamastu. śri kṛṣnārpaṇamastu. Samvat 1762 samaye pauṣava 61 kasturya upanāma kavināyakena svaritam.
Aṣṭaka 5 Colophon: Samvat 1731 śāke śalivāhanasya 1626 jayanāma samvatsare udagayaneva samtatau vaiśākhe māsika kṛṣna caturdaśyam mṛgavāsare bāndhava deśe rivām grāme likhitam idam samhita paṅcama aṣṭaka pustakam cainitya upanāmakavi ....bhaṭṭam svārtham paramārtham ca. śrikṛṣnārpanamastu. śri veda vyāsārpanamastu. samvat 1762 samaye pauṣau 68 kasturī vināyakena svaritam. śri vedapuruṣārpanamastu.
Aṣṭaka 6 colophon: Samvat 1761 śake 1626 jayanāma samvatsare udagayane griṣmaḥ trau jyeṣṭamāse kṛṣne pakśe saptamīm dhaniṡthaḥ kśaidrayoga ekarkalagne likhitam idam bandhava deśe rivām grāme ṣaṣṭaka samhitā pustakam gnapati upanāmaka durgābhatena svārtham paramārtham ca. śubhamastu. samvat 1762 samaye caitra vahi 11 vudha kasturi upanāmakavi nāyakena .. svaritam.
Aṣṭaka 7 colophon: samvat 1762 śāke 1626 vijaya abde māgha kṛṣna 6 śukrehastaḥ akśe sukarmayogena tayugma lagne likhitam idam bāndhava deśe rivām grāme saptama aṣṭaka samhitā pustakam cainitya upanāmakavi..svārtham paramārtham ca. śubhamastu. śri vijayādurgāprasanna. śri kṛṣnārpanam.
Aṣṭaka 8 colophon: samvat 1710 varṣe phālguṇavadit bhomavāsare likhitam idam pustakam....iti̲ aṣṭakaḥ samāptaḥ. itī śākala samhitāsamāptaḥ. śubhamastu.
Cited in:
Listed in H.I. Poleman, Census of Indic Manuscripts in the United States and Canada (New Haven, Conn.: American Oriental Society, 1938), Poleman 7 (UP 1).
Cited as:
UPenn Ms. Coll. 390, Item 1
OCLC:
155918832